心经结缘网

心经全文梵文注音

发布时间:2018-10-31 21:48:19作者:心经结缘网

《心经》全文梵文注音:

中文:般若波罗蜜多心经

梵文:Prajnaparamita

中文:观自在菩萨,行深般若菠萝蜜多时,照见五蕴皆空,度一切苦厄。

梵文:Arya-Avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma.

中文:舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。

梵文:Iha Sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva vedana-samjna-samskara-vijnanam.

中文:舍利子,是诸法空相,不生不灭,不垢不净,不增不减。

梵文:Iha Sariputra sarva-dharmah sunyata-laksana, anutpanna aniruddha, amala aviamala, anuna aparipurnah.

中文:是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界,无无明,亦无无明尽,乃至无老死,亦无老死尽,无苦集灭道,无智亦无得,以无所得故。

梵文:Tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskarah na vijnanam. Na caksuh-srotra-ghranajihva-kaya-manamsi. Na rupa-sabda-gandha-rasa-sprastavaya-dharmah. Na caksur-dhatur yavan na manovjnana-dhatuh. Na-avidya na-avidya-ksayo yavan na jara-maranam na jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir na-apraptih.

中文:菩提萨埵,依般若菠萝蜜多故,心无挂碍,无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。

梵文:Tasmac Chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty acittavaranah. Cittavarana-nastitvad atrastro viparyasa-atikranto nishtha-nirvana-praptah.

中文:三世诸佛,依般若菠萝蜜多故,得阿耨多罗三藐三菩提。

梵文:Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam-asritya-anuttaram samyaksambodhim abhisambuddhah.

中文:故知般若菠萝蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。

梵文:Tasmaj jnatavyam: prajnaparamita maha-mantro maha-vidya-mantro 'nuttara-mantro' samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat. Prajnaparamitayam ukto mantrah.

中文:故说般若菠萝蜜多咒,即说咒曰:揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!

梵文:Tadyatha: Gate gate paragate parasamgate bodhisvaha. Iti prajnaparamita-hridayam samaptam.

我们平时所念诵的《心经》,一般是唐代玄奘翻译的,其实,《心经》的原文是梵语版的,如果我们有条件的话,可以念诵梵文《心经》。下面是其中一段的音译,我们可以试着诵读一下。

心经全文梵文注音

《心经》梵文音译:

阿利亚哇罗吉帖梭啦,菩提萨埵哇甘比然伯拉芝泥亚巴拉密打查哩庵查拉玛诺,唯亚哇罗吉帝斯玛,般扎斯干达阿萨打斯查,梭巴哇循泥庵巴夏啼斯玛,一哈莎哩布特拉鲁伴循泥庵,循泥亚打一哇鲁伴……

心经全文梵文注音

以上就是一段梵语音译的《心经》,但是,如果是没有一点基础的人,读诵梵语的《心经》,很难通顺地诵读下来,就更不要说《心经》的全文了。并且对于初学者来说,可能还会因为不好念诵而放弃学习《心经》,所以,尽管念诵梵文《心经》的效果最好,但是这也并不是适合所有学习《心经》的人。

如果你有梵语的基础,也能通顺念诵梵语的《心经》,那么你诵《心经》的时候,就可以选择梵文的,这样也能更加接近原文的语感,你也能更好的理解《心经》的意思。如果你不会梵语,你就可以选择念诵比较流行的版本,只要你是真心诚意的修行《心经》,并且一心一意,只要你坚持下去,也是能够进入《心经》的境界的。

相关文章

猜你喜欢

  • 心经全文

  • 心经唱诵

  • 心经讲解

版权所有:心经结缘网