修行心经的师兄是非常多的,其中有一部分师兄修行的还是古梵文心经,师兄想要知道梵文心经解释,那么就是要先去了解梵文心经怎么读,并且也去坚持的念诵,那么效果才会更加的好,下面我们就去简单的了解一下古梵文心经吧!
Prajnaparamita
Om namo Bhagavatyai Arya-Prajnaparamitayai!
Arya-Avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano
vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma.
Iha Sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata
sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva
vedana-samjna-samskara-vijnanam.
Iha Sariputra sarva-dharmah sunyata-laksana, anutpanna aniruddha, amala
aviamala, anuna aparipurnah.
Tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskarah na
vijnanam. Na caksuh-srotra-ghranajihva-kaya-manamsi. Na
rupa-sabda-gandha-rasa-sprastavaya-dharmah. Na caksur-dhatur yavan na
manovjnana-dhatuh. Na-avidya na-avidya-ksayo yavan na jara-maranam na
jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir
na-apraptih.
Tasmac Chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty
acittavaranah. Cittavarana-nastitvad atrastro viparyasa-atikranto
nishtha-nirvana-praptah.
Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam-asritya-anuttaram
samyaksambodhim abhisambuddhah.
Tasmaj jnatavyam: prajnaparamita maha-mantro maha-vidya-mantro
"nuttara-mantro" samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat.
Prajnaparamitayam ukto mantrah.
Tadyatha: Gate gate paragate parasamgate bodhisvaha. Iti
prajnaparamita-hridayam samaptam.
以上就是心经梵文的版本了,其实心经全文我们还是能够很容易理解的,只要我们能够将自己的心态放正,并且正确的发音去诵读心经,那么我们就能够很好的去学习心经的。以上只是作者对文章的一些理解,如果有不正确的地方还望海涵。
本文链接:古梵文心经
上一篇:半夜可以念心经吗
下一篇:听般若心经的好处
佛学文化源远流长,心经这篇只有260个字的经文由浅入深地全部概括了《大品般若》的义理精要,可谓言简而义丰,词寡而旨深。为传承发扬佛之文化惠普大“众”,大藏经语音工程创始人李罕秉持虔诚的态度,特录制心经视频奉献于世人。