心经结缘网

古梵文心经

发布时间:2019-12-27 10:03:13作者:心经结缘网

修行心经的师兄是非常多的,其中有一部分师兄修行的还是古梵文心经,师兄想要知道梵文心经解释,那么就是要先去了解梵文心经怎么读,并且也去坚持的念诵,那么效果才会更加的好,下面我们就去简单的了解一下古梵文心经吧!

Prajnaparamita

Om namo Bhagavatyai Arya-Prajnaparamitayai!

Arya-Avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano

vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma.

Iha Sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata

sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva

vedana-samjna-samskara-vijnanam.

Iha Sariputra sarva-dharmah sunyata-laksana, anutpanna aniruddha, amala

aviamala, anuna aparipurnah.

Tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskarah na

vijnanam. Na caksuh-srotra-ghranajihva-kaya-manamsi. Na

rupa-sabda-gandha-rasa-sprastavaya-dharmah. Na caksur-dhatur yavan na

manovjnana-dhatuh. Na-avidya na-avidya-ksayo yavan na jara-maranam na

jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir

na-apraptih.

Tasmac Chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty

acittavaranah. Cittavarana-nastitvad atrastro viparyasa-atikranto

nishtha-nirvana-praptah.

Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam-asritya-anuttaram

samyaksambodhim abhisambuddhah.

Tasmaj jnatavyam: prajnaparamita maha-mantro maha-vidya-mantro

"nuttara-mantro" samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat.

Prajnaparamitayam ukto mantrah.

Tadyatha: Gate gate paragate parasamgate bodhisvaha. Iti

prajnaparamita-hridayam samaptam.

以上就是心经梵文的版本了,其实心经全文我们还是能够很容易理解的,只要我们能够将自己的心态放正,并且正确的发音去诵读心经,那么我们就能够很好的去学习心经的。以上只是作者对文章的一些理解,如果有不正确的地方还望海涵。

相关文章

猜你喜欢

  • 心经全文

  • 心经唱诵

  • 心经讲解

版权所有:心经结缘网