心经结缘网

梵文心经

发布时间:2020-04-20 09:29:11作者:心经结缘网

心经是大般若经中的精华,也是佛门中非常重要的一本经书,所以很多的师兄都在修行心经。其中心经也是有很多版本的,而有些师兄就是修行梵文版的心经,修行梵文心经全文也是能够帮助我们更好的感悟中的含义,让我们能够更好的开悟,下面我们就一起去了解梵文心经原文吧!

Prajnaparamita

Om namo Bhagavatyai Arya-Prajnaparamitayai!

Arya-Avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano

vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma.

Iha Sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata

sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva

vedana-samjna-samskara-vijnanam.

Iha Sariputra sarva-dharmah sunyata-laksana, anutpanna aniruddha, amala

aviamala, anuna aparipurnah.

Tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskarah na

vijnanam. Na caksuh-srotra-ghranajihva-kaya-manamsi. Na

rupa-sabda-gandha-rasa-sprastavaya-dharmah. Na caksur-dhatur yavan na

manovjnana-dhatuh. Na-avidya na-avidya-ksayo yavan na jara-maranam na

jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir

na-apraptih.

Tasmac Chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty

acittavaranah. Cittavarana-nastitvad atrastro viparyasa-atikranto

nishtha-nirvana-praptah.

Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam-asritya-anuttaram

samyaksambodhim abhisambuddhah.

Tasmaj jnatavyam: prajnaparamita maha-mantro maha-vidya-mantro

"nuttara-mantro" samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat.

Prajnaparamitayam ukto mantrah.

Tadyatha: Gate gate paragate parasamgate bodhisvaha. Iti

prajnaparamita-hridayam samaptam.

以上就是心经梵文的版本了,其实心经全文我们还是能够很容易理解的,只要我们能够将自己的心态放正,并且正确的发音去诵读心经,那么我们就能够很好的去学习心经的。以上只是作者对文章的一些理解,如果有不正确的地方还望海涵。

相关文章

猜你喜欢

  • 心经全文

  • 心经唱诵

  • 心经讲解

版权所有:心经结缘网